Monday, August 1, 2016

सिण्डरेला कथा (Cinderella Story)


पुरातनकाले एकः सज्जनः आसीत् | तस्य द्वितीया भार्या अतीव दर्पाभिमानयुक्ता आसीत् | एतस्याः भार्यायाः पूर्वसम्बन्धात् द्वे पुत्र्यौ | ते अपि स्वमातृसदृशे दर्पादिगुणयुक्ते | सज्जनस्य अपि पूर्वविवाहकारणात् एकं कन्यारत्नम् आसीत् | सा कन्या सुन्दरी सुगुणसम्पन्ना मृदुभाषिणी च | नाम तस्याः सिण्डरेला |



सिण्डरेलायाः विमाता दुष्टमतिः सिण्डरेलां सर्वेषु निकृष्टेषु गृहकार्येषु नियोजयति स्म | यथा वस्त्रप्रक्षालनं भूभागसंमार्जनं भाण्डादिधावनम् इत्यादीनि | विमातुः पुत्र्यौ तु सुखेन वसति स्म | ततोsपि सिण्डरेला शान्तभावेन न किञ्चिदपि प्रतिवदन्ती विमातुः तस्याः पुत्र्योः च दुष्करां सेवां करोति स्म | क्षीणवदना मलिनवस्त्रधारिणी अपि जातसुन्दरी चारुहासिनी सा नेत्रानन्दकरिणी आसीत् |
एकदा तस्य राज्यस्य युवराजः नृत्यक्रीडोत्सवम् एकम् आयोजयन् निमन्त्रणपत्रान् राज्ये महाजनकृते प्रेषितवान् | सिण्डरेलायाः अन्योदर्यौ अपि निमन्त्रणं स्वीकृत्य हर्षिते अभवतः | ते सज्जताम् औत्सुक्येन आरभताम् | उत्सवार्थं वस्त्रचयनकार्ये सुमग्नं तत् कन्याद्वयम् | सिण्डरेला एव तयोः अंशुकयुतककञ्चुकादीनि स्वहस्ताभ्यां स्यूतवती | तयोः केशालङ्कारम् अपि कृतवती | इति सिण्डरेलया अलङ्कृते ते कन्ये तस्याः भर्त्सनम् अपहासमपि कुर्वत्यौ राजमार्गम् अनुसृत्य नृत्यक्रीडोत्सवम् जग्मतुः | सिण्डरेला तु अश्रुपूर्णा खिन्ना बभूव |



आर्द्रनयनां सुन्दरीं तां दृष्ट्वा आर्द्रहृदया एका देवकन्यका तत्र प्रकटा अभवत् | तथा तां दुःखस्य कारणं किमिति अपृच्छत् | आक्रोशन्ती सिण्डरेला उत्सवगमने स्वात्मनः आशां सङ्कोचतया एव उवाच | देवकन्या सा हितैषिणी सान्त्वनवचनं भाषमाणा सिण्डरेलाम् इत्यवदत् - कूष्माण्डमेकम् उपवनात् आनयेत् | सिण्डरेला तदाज्ञया महद्कूष्माण्डमेकम् आनीतवती | किमाश्चर्यम् ! यथैव देवकन्यकायाः मायादण्डेन कूष्माण्डः स्पृष्टः तथैव सः सुवर्णरथाकृत्यां परिवर्तितः | देव्याः प्रसादेन षट् मूषका अपि अश्वेषु परिवर्तिताः रथकर्षणार्थं संयोजिताः | तथैव अन्यः एकः मूषिकः दैवीमायया मानुषदेहमाश्रित्य सारथ्यम् अकरोत् | देवी तदा सिण्डरेलाम् अवदत् - एतत् सर्वम् उत्सवार्थं पर्याप्तं वा ? सिण्डरेला स्ववस्त्राणि दृष्ट्वा - कथम् अहम् एषु मलिनेषु जर्जरितवस्त्रेषु उत्सवं गमिष्यामि? इत्यवदत् | पुनः मायादण्डप्रभावेन सा सुवर्णरजतादिभूषितानि मनोहराणि वस्त्राणि प्राप्नोत् | देवी सिण्डरेलाम् अतिसुन्दरं काचमणिमयं पादत्राणयुगलम् अपि ददौ | यथा सिण्डरेला रथारूढा अभवत् तथा देवकन्यका ताम् अवदत् - मध्यरात्रेः घण्टावादनपूर्वमेव प्रत्यागच्छेत् | अन्यथा तदनुक्षणमेव मम माया विनष्टा भवति | रथादीनि न अवशिष्यन्ते | तव वस्त्राणि अपि पूर्ववदेव भवन्ति | एतत् श्रुत्वा सिण्डरेला अतिवेगेन राजगृहस्य दिशि प्रयाणम् अकरोत् |


राजगृहे नृत्यक्रीडोत्सवसमारम्भे अतिथिजनाः परिमग्ना आसन् | सिण्डरेला यथा रथात् अवतीर्णा अनन्यकान्तियुक्तां तां दृष्ट्वा कापि राजकुवरी इति मत्वा स्वयं युवराजः तस्याः परमादरं कुर्वन् सभामन्दिरे नीतवान् | सुवर्णवस्त्रोपेतां सुन्दरकेशालङ्कृतां सौन्दर्याकृतीम् अपूर्वदृष्टां सिण्डरेलां दृष्ट्वा सर्वे तत्र उपस्थिताः अतिथयः वृद्धो महाराजः अपि चकिता अभवन् | तत्र विमातृजाते भगिन्यौ अपि सिण्डरेलाम् अभिज्ञातुं न अशक्नुताम् | सिण्डरेलायाः अमितसौन्दर्येण मोहितः राजपुत्रः तया सह नृत्यं कृत्वा आमोदत | सिण्डरेला अपि राजपुत्रेण सह रममाणा समयप्रज्ञामेव विस्मृता | मध्यरात्रेः घण्टारवं श्रुत्वा भीता सा उत्सवं त्यक्त्वा त्वरया स्वस्य मायारथं प्रति अधावत् | परन्तु अतीता मध्यरात्रिः | भग्ना देवीमाया | रथः तथा अश्वादयः च अदृश्याः अभवन् | सिण्डरेला पुनः छिद्रवस्त्रधारिणी सत्वरं स्वगृहं गत्वा मार्जनादिकार्येषु रता |
अत्र राजगृहे उत्सवः परिसमाप्तः | सर्वे अथितयः प्रतिगताः | राजपुत्रः तु सिण्डरेलां अदृष्ट्वा विरहपीडितः अतीव व्यथितः च अभवत् | खिन्नमनस्कः सः सिण्डरेलादर्शनकांक्षी तां कथं लभै इति बहु अचिन्तयत् | दिष्ट्या तस्य समीपे सिण्डरेलायाः काचकनिर्मितं एकं पादत्राणम् आसीत् | तत् एकं पादत्राणं गतरात्रौ त्वरमाणया सिण्डरेलया राजगृहे एव विस्मृतम् |

परेऽहनि उदिते दिवाकरे सः सिण्डरेलां शोधयितुं दूतम् एकं पादत्राणेन सह नगरे प्रेषितवान् | सः राजदूतः नगरे प्रतिगृहं गत्वा युवतीजनानां पादान् मापयित्वा एकापि युवती काचकपादत्राणं न धारयितुम् अर्हति इति अवगतः | तदनन्तरं सिण्डरेलायाः गृहम् अपि अगच्छत् | तत्र विमातृपुत्र्यौ अति हर्षेण तत् काचकपादत्राणं पादे धारयितुं प्रयत्नम् अकुरुताम् | परन्तु ते विपरिमाणं तत् काचकपादत्राणं धारयितुं न अशक्नुताम् | तत् दृष्ट्वा सिण्डरेला हसन्ती - अहम् इदानीं प्रयत्नं करोमि इति अवदत् | अन्योदर्यौ - त्वं तु तुच्छा सेविका, राजप्रेषितं पादत्राणं धारयितुं अयोग्या इति अपहासम् अकुरुताम् | तथापि राजदूतः सिण्डरेलायाः सौन्दर्यातिशयं दृष्ट्वा तां पादत्राणं धारयितुं दत्तवान् | तदा सिण्डरेला तत् पादत्राणम् अनायासेन पादे अधारयत् | सिण्डरेलायाः समीपे अन्यम् अपि काचकपादत्राणम् आसीत् | सा तत् अन्यस्मिन् पादे अधारयत् | तत् दृष्ट्वा अन्योदर्यौ विस्मिते अभवतः | राजदूतः अति संतुष्टः सिण्डरेलां सादरं राजगृहं नीतवान् | राजपुत्रः सिण्डरेलां प्राप्य तया सह विवाहम् अकरोत् | सिण्डरेला चारुमतिः विमातरं तस्याः पुत्र्यौ च क्षमन्ती राजगृहे एव वासार्थं स्थलं दत्तवती | अथ सिण्डरेला भोगैश्वर्ययुक्ता बहुवत्सरपर्यन्तं महादानन्देन जीवनं कृतवती |

No comments:

Post a Comment