Tuesday, April 21, 2020

विभक्तिरूपदर्शकाः श्लोकाः ३- Verses with Declension 3

हरिस्तुतिः Hari Prayer
इ-कारान्त-पुंलिङ्ग-हरि-शब्दः
Declension of masculine word Hari ending in “i”
मूलम् - मदन्तर्गतो हरिः
Source - Hari in me

हरिः सर्वजगद्वन्द्यो हरिं श्रीरमणं भजे ।
हरिणा पालितं विश्वं हरये गुरवे नमः ॥
हरेः परतरो नास्ति हरेः स्तवनमुत्तमम् ।
हरौ भकिर्दृढा मेस्तु हे हरे मुक्तिदो भव ॥
hariH sarvajagadvandyo hariM shrIramaNaM bhaje ।
hariNA pAlitaM vishvaM haraye gurave namaH ॥
hareH parataro nAsti hareH stavanamuttamam ।
harau bhakirdR^iDhA mestu he hare muktido bhava ॥

पदच्छेदः (Word separation):
हरिः  सर्वजगद्वन्द्द्यः हरिम्  श्रीरमणम् भजे ।
हरिणा  पालितम् विश्वम् हरये  गुरवे नमः ॥
हरेः  परतरः नास्ति हरेः  स्तवनम् उत्तमम् ।
हरौ  भक्तिः दृढा मे अस्तु हे हरे  मुक्तिदः भव ॥
hariH sarvajagadvanddyaH harim shrIramaNam bhaje ।
hariNA pAlitam vishvam haraye gurave namaH ॥
hareH parataraH nAsti hareH stavanam uttamam ।
harau bhaktiH dR^iDhA me astu he hare muktidaH bhava ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement):
हरिः Hari सर्वजगद्वन्द्द्यः (is) revered by the entire world.
हरिम् To Hari श्रीरमणम् to the husband of Shree (Lakshmee) भजे I pray.
हरिणा By Hari विश्वम् the universe पालितम् (is) maintained.
हरये For Hari गुरवे for the great नमः.
हरेः Other than Hari परतरः a better one न अस्ति is not there.
हरेः Hari’s स्तवनम् praising उत्तमम् (is) good.
हरौ In Hari मे my भक्तिः devotion दृढा firm अस्तु let be.
हे Hey हरे Hari मुक्तिदः giver of salvation भव (you) become.

Saturday, April 18, 2020

विभक्तिरूपदर्शकाः श्लोकाः २- Verses with Declension 2

रमास्तुतिः Ramaa (Lakshmee) Prayer
आ-कारान्त-स्त्रीलिङ्ग-रमा-शब्दः
Declension of feminine word ending in “A”
मूलम्-स्वरचितस्तोत्रम्
Source-Composed by myself

रमा नारायणी देवी रमां परतरां भजे ।
रमया सर्वसमृद्धिः रमायै क्रियते नमः ॥
रमायाः प्रकृतिर्जाता रमायाः कीर्तिरद्भुता
रमायां संश्रितो लोको हे रमे सुखदा भव ॥
ramA nArAyaNI devI ramAM paratarAM bhaje ।
ramayA sarvasamR^iddhiH ramAyai kriyate namaH ॥
ramAyAH prakR^itirjAtA ramAyAH kIrtiradbhutA
ramAyAM samshrito loko he rame sukhadA bhava ॥

पदच्छेदः (Word separation):
रमा  नारायणी देवी रमाम्  परतराम् भजे ।
रमया  सर्वसमृद्धिः रमायै  क्रियते नमः ॥
रमायाः  प्रकृतिः जाता रमायाः  कीर्तिः अद्भुता
रमायाम्  संश्रितः लोकः हे रमे  सुखदा भव ॥
ramA nArAyaNI devI ramAm paratarAm bhaje ।
ramayA sarvasamR^iddhiH ramAyai kriyate namaH ॥
ramAyAH prakR^itiH jAtA ramAyAH kIrtiH adbhutA
ramAyAm samshritaH lokaH he rame sukhadA bhava ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)
रमा Ramaa नारायणी (is) Naaraaayana’s wife देवी goddess.
रमाम् To Ramaa परतराम् to the supreme भजे (I) pray.
रमया From Ramaa सर्वसमृद्धिः (is) all prosperity.
रमायै For Ramaa नमः bow (salute) क्रियते is done.
रमायाः From Ramaa प्रकृतिः the nature जाता is born.
रमायाः Ramaa’s कीर्तिः glory अद्भुता (is) extraordinary.
रमायाम् In Ramaa लोकः the world संश्रितः (is) taken shelter.
हे Hey रमे Ramaa सुखदा provider of happiness भव become.

Tuesday, April 14, 2020

विभक्तिरूपदर्शकाः श्लोकाः १ - Verses with Declension 1


अ-कारान्त-पुंलिङ्गः-शब्दः

श्लोकः १ -  अ-कारान्त-पुंलिङ्गः राम-शब्दः
Shloka 1 - Masculine word rAma ending in sound “a”
मूलम्-श्रीरामरक्षास्तोत्रम्
Source-Shri Ramaraksha Stotram

रामो राजमणिः सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहं
रामे चित्तलयस्सदा भवतु मे भो राम मामुद्धर ॥
rAmo rAjamaNiH sadA vijayate rAmaM rameshaM bhaje
rAmeNAbhihatA nishAcharachamU rAmAya tasmai namaH ।
rAmAnnAsti parAyaNaM parataraM rAmasya dAsosmyahaM
rAme chittalayassadA bhavatu me bho rAma mAmuddhara ।।

पदच्छेदः (Word separation):
रामः राजमणिः सदा विजयते रामम् रमेशम् भजे
रामेण अभिहताः निशाचरचमूः रामाय तस्मै नमः ।
रामात् न अस्ति परायणम् परतरम् रामस्य दासः अस्मि अहम्
रामे चित्तलयः सदा भवतु मे भो राम माम् उद्धर ॥
rAmaH rAjamaNiH sadA vijayate rAmam ramesham bhaje
rAmeNa abhihatAH nishAcharachamUH rAmAya tasmai namaH .
rAmAt na asti parAyaNam parataram rAmasya dAsaH asmi aham
rAme chittalayaH sadA bhavatu me bho rAma mAm uddhara ..

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)
रामः Rama राजमणिः jewel (great) of the kings सदा always विजयते wins/excels.
रामम् To Rama रमेशम् To the husband of Ramaa भजे I pray.
रामेण By Rama निशाचरचमूः army of demons अभिहताः were killed.
तस्मै For (to) that रामाय for (to) Rama नमः salute (bow).
रामात् Other than Rama परायणम् the ultimate to be obtained परतरम् a better one न not अस्ति is.
अहम् I रामस्य of Rama दासः servant अस्मि am.
रामे In Rama मे my चित्तलयः focused mind सदा always भवतु let be.
भो Hey राम Rama माम् me उद्धर lift up.

फलितार्थः (Resulting meaning)
Rama, the great king excels. I offer my prayer to Rama, Ramaa’s husband. Army of demons were killed by Rama. I bow to that Rama. There is none other to be pursued or better than Rama. I am a servant of Rama. Let my mind be always in the thought of Rama. Hey Rama, please help me out of the miseries.

---------------------------
श्लोकः २ -  अ-कारान्त-पुंलिङ्गः राम-शब्दः
Shloka 2 - Masculine word rAma ending in sound “a”
मूलम्-शब्दमञ्जरीपुस्तकम्
Source-Shabdamanjari book

श्रीरामः शरणं समस्तजगतां रामं विना का गतिः
रामेण प्रतिहन्यते कलिमलं रामाय कार्यं नमः ।
रामात् त्रस्यति कालभीमभुजगो रामस्य सर्वं वशे
रामे भक्तिरखण्डिता भवतु मे राम त्वमेवाश्रायः ॥
shrIrAmaH sharaNaM samastajagatAM rAmaM vinA kA gatiH
rAmeNa pratihanyate kalimalaM rAmAya kAryaM namaH ।
rAmAt trasyati kAlabhImabhujago rAmasya sarvaM vashe
rAme bhaktirakhaNDitA bhavatu me rAma tvamevAshrAyaH ॥

पदच्छेदः (Word separation):
श्रीरामः शरणम् समस्तजगताम् रामम् विना का गतिः
रामेण प्रतिहन्यते कलिमलम् रामाय कार्यम् नमः ।
रामात् त्रस्यति कालभीमभुजगः रामस्य सर्वम् वशे
रामे भक्तिः अखण्डिता भवतु मे राम त्वम् एव आश्रायः ॥
shrIrAmaH sharaNam samastajagatAm rAmam vinA kA gatiH
rAmeNa pratihanyate kalimalam rAmAya kAryam namaH ।
rAmAt trasyati kAlabhImabhujagaH rAmasya sarvam vashe
rAme bhaktiH akhaNDitA bhavatu me rAma tvam eva AshrAyaH ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)
श्रीरामः Lord Rama समस्तजगताम् of the entire world शरणम् (is) refuge.
रामम् विना without Rama का what गतिः (is our) state (fate)?
रामेण by Rama कलिमलम् the impurity (caused) in this era प्रतिहन्यते is destroyed.
रामाय To that Rama नमः bow (salute) कार्यम् is to be done.
रामात् From Rama कालभीमभुजगः the huge serpent of time (death) त्रस्यति is afraid.
रामस्य Of (to) Rama सर्वम् all वशे belongs.
रामे In Rama मे my अखण्डिता uninterrupted भक्तिः devotion भवतु let happen.
राम (O) Rama, त्वम् you एव only आश्रायः (is) the refuge.

-------------------------------------
श्लोकः ३ -  अ-कारान्त-पुंलिङ्गः कृष्ण-शब्दः
Shloka 3 - Masculine word kR^iShNa ending in sound “a”
मूलम्-शब्दमञ्जरीपुस्तकम्
Source-Shabdamanjari book

कृष्णो रक्षतु मां चराचरगुरुः कृष्णं नमस्याम्यहं
कृष्णेनामरशत्रवो विनिहताः कृष्णाय तस्मै नमः ।
कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोस्म्यहं
कृष्णे भक्तिरचञ्चलास्तु भगवन् हे कृष्ण तुभ्यं नमः ॥
kR^iShNo rakShatu mAM charAcharaguruH kR^iShNaM namasyAmyahaM
kR^iShNenAmarashatravo vinihatAH kR^iShNAya tasmai namaH ।
kR^iShNAdeva samutthitaM jagadidaM kR^iShNasya dAsosmyahaM
kR^iShNe bhaktira~nchalAstu bhagavan he kR^iShNa tubhyaM namaH ॥

पदच्छेदः (Word separation):
कृष्णः रक्षतु माम् चराचरगुरुः कृष्णम् नमस्यामि अहम्
कृष्णेन अमरशत्रवः विनिहताः कृष्णाय तस्मै नमः ।
कृष्णात् एव समुत्थितम् जगत् इदम् कृष्णस्य दासः अस्मि अहम्
कृष्णे भक्तिः अचञ्चला अस्तु भगवन् हे कृष्ण तुभ्यम् नमः ॥
kR^iShNaH rakShatu mAm charAcharaguruH kR^iShNam namasyAmi aham
kR^iShNena amarashatravaH vinihatAH kR^iShNAya tasmai namaH ।
kR^iShNAt eva samutthitam jagat idam kR^iShNasya dAsaH asmi aham
kR^iShNe bhaktiH acha~nchalA astu bhagavan he kR^iShNa tubhyam namaH ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)
कृष्णः Krishna चराचरगुरुः (who is) the greatest of all moving and non-moving things माम्  me रक्षतु should protect.
अहम् I कृष्णम् to Krishna नमस्यामि will bow down.
अमरशत्रवः The enemies of gods कृष्णेन by Krishna विनिहताः were killed.
तस्मै To that  कृष्णाय to Krishna नमः bow (salute).
इदम् This जगत् world कृष्णात् from Krishna एव only समुत्थितम् has risen (created).
अहम् I कृष्णस्य Krishna’s दासः servant अस्मि am.
कृष्णे In Krishna भक्तिः devotion अचञ्चला unwavering अस्तु let be.
हे O भगवन् lord कृष्ण Krishna तुभ्यम् to you नमः bow (salute).




Sunday, April 12, 2020

वसुधैव कुटुम्बकम् - World Is A Family

संप्रति जगति सर्वत्र हाहाकारो निनद्यते । मनुकुलमस्माकं करोना-जीवाणुजनितभीषणार्तिना संकर्षितं परिदेवनया परिप्लुतं दृश्यते । मर्त्यलोकेस्मिन् भूभागो नास्ति यो दारुणव्याधिनानेनाक्षुण्णः । चीनदेशे प्रादुर्भूतोऽयं रोगः कथं जनेषु प्रसरतीति सस्फुटं न ज्ञायतेधुनापि । दिने दिने बाधयानया दुष्पीडितानां मृतकानाञ्च संख्या प्रवर्धते एव । दावाग्निमतिरिच्य तन्तन्यमानाया रुजाया अस्या निवारणोपायस्सुदूरः प्रतिभाति । केचिज्जना यथाशक्ति यथामति होमजपतपादिमार्गमाश्रयन्ति कथञ्चिदेषा महापीडा परिहरत्विति परमाशया । समस्तराष्ट्रेषु कार्यस्थानानि निष्क्रियाणि । देशविदेशयातायातो निरुद्धं सर्वथा । विद्यालयकार्यकलापाः स्थगिताः । प्रियजनबन्धुबान्धवैर्मेलनं निषिद्धम् । वाणिज्यकार्यं स्तब्धम् । दैनन्दिनजीवनमप्यस्तव्यस्तम् ।

सप्तसागरां सप्तद्वीपां पृथिवीं निर्जित्य कोस्ति सदृशो मयेति जागर्जता केनचन नेत्रागोचरेण क्षुद्रजन्तुना पोथयमानः कथं बभूव? विज्ञानेनाधुनिकेन सर्वक्षेत्रेष्वप्रतिमोन्नतिं संसाध्य चन्द्रादिलोकेषु संचरिता कथं जगाम दशामियमचराम्? नव्यनूतनयन्त्रोपकरणैः सदा सर्वत्र प्रमोदमङ्क्ता कथमभून्नुन्न ईदृक्? निखिलमिदं जगन्मयाधीनं सुमेधा अहमस्य त्रातेति जोघुषिता कथं शोचनीयां स्थितिमेषामवाप? सहस्रायुताधिकवर्षेषु या प्रगतिर्दुस्साध्यासीत्सा प्राक्तनेषु पञ्चाशद्वर्षेष्वेव संसाधिता । वैज्ञानिकोयं कालः संपर्कयुग इति विख्यातो जातः । लोकसंग्रहे तत्परा जना लोभाद्यरिषड्वर्गवशगा ऐहिकानन्दलोलुपाः क्वचित् सन्मार्गभ्रष्टा अभवन्निति तु स्फुटम् । स्वार्थान्धा मनुजाः परस्परं विद्विषन्तः कलहेष्वर्थहीनेषु प्रवृत्ता अहमहमिकाभावमुपाश्रिताः किमेतत् महत् संकटं पारयितुं शक्ष्यन्ति?

विषमायामस्यां परिस्थितावपि पैशुनबुद्धियुता अनेके जनान् वञ्चयितुकामाः । कुमार्गस्तेषां सकलमानवकुलायैव कुठारप्राय इति विस्मरन्ति ते । प्रायेण जागतिकविपदियं शिक्षाविधानं निसर्गस्य मानवहिताय । परस्परघातकप्रवृत्तिं परित्यज्य मानवास्सौहार्दभावं विद्यासुः । वसुधैव कुटुम्बकमिति वेदवाणी भूयोऽपि जनप्रियतां प्राप्ता मानवकुलस्यैकत्वं प्रतिपादयति ।

तावच्चिन्तनीयं भवत्येतद्वाक्यम् । किमिमां वसुधां केवलं मानवा एवाधिवसन्ति? किं वसुधाया वसु केवलं मानवप्रयोजनार्थं संराजते? किं खगमृगवृक्षादयो वसुधां नाधिवसन्ति? तर्हि सर्वे चराचरजीविनः कुटुम्बस्यास्य सदस्या एव । न केवलं चराचरजीविनः किन्तु जगत्यस्मिन् विद्यमाना अखिलाः पदार्था अप्यस्य जगतो निवसयितारः । कुटुम्बस्य वासस्थानं गृहम् । कुटुम्बिनः स्वगृहस्थितान् पदार्थान्न विनाशयन्ति । वैविध्यमयेस्मिन् लोके प्रत्येकं वस्तु सहेतुकम् । यद्येतन्मनसि निधाय मानवा जीवनवृत्तिपरा भवेयुस्तर्हि वसुधेयं वसुदा सार्थकनाम्नी भवेत् । मानवकुलमेतत् प्रकृतितत्त्वमनादृत्य सर्वां वसुधां स्वयमुपबुभुक्षते चेद्भस्मासुर इव तस्य दुर्गतिश्शतःसिद्धा ।
॥ सर्वे जनाः सुखिनो भवन्तु ॥

English Translation (Approximate):
At present, in the word everywhere tumultuous cries are heard. Our mankind looks like it is moved by the frightening sickness caused by the corona virus, and surrounded by sorrow. In this mortal world, there is no piece of land which is not affected by this severe illness. Having originated in the country of China, it is not very clear even now how this illness spreads among people. Day by day, the number of people badly affected and the dead by this trouble is only increasing. The solution to stop this disease which is spreading rapidly faster than the wild fire seems to be far off. Some people, per their strength and as they fit, are taking to religious rites, chanting, physical austerity etc. hoping somehow this big trouble will go away. In all the countries, workplaces are shut down. Travel in and out of countries has been stopped completely. Working, activities of educational institutes are closed. Meeting with loved people, relatives and friends has been prohibited. Trade has stopped. Daily life is also disturbed.

Having conquered the earth that has seven seas and seven islands, and the one who roars “who is like me?” - how come he became battered by some invisible tiny pathogen? Having achieved unparalleled heights in all the fields using the modern science, the one who tours the worlds of moon etc., how did he got this unmovable status? The one who is always and everywhere engaged in enjoyment with (the help of) brand new gadgets, how come he was suppressed like this? The one who declared - this whole world belongs to me, I am the wise, and I am the saviour of this world - how come he attained this deplorable state? The progress which was not possible in tens of thousands of years, was achieved in the last only fifty years. This scientific era came to be known as communication era. It is clear that people interested in making money, coming under the influence of the six enemies - greed etc., and finding pleasure in this material world - somewhere along lost the virtuous way. Men (people) blinded of selfishness, hating one another, engaged in non-sensical bickerings, mired in undoing one another - will they be able to overcome this great crisis?

In this bad condition also, many with wicked minds, intend to cheat people. They forget that their bad path is detrimental (like an axe) to the entire mankind. Probably, this crisis affecting the entire world is nature’s lesson, for the good of man(kind). Hope men (people) will abandon hurting one other and take on goodwill (towards one another). “The whole world is a family” - that said in veda, has attained immense popularity, professes the oneness of mankind.

A little thought is needed about this sentence. Are only humans live on this planet? Is planet’s wealth exists only for the use of humans? Aren’t birds, animals and trees etc., are not living on this planet? Then, all moving and non-moving living beings are members of family only. Not only moving and non-moving living beings, but all the things that exist in this world inhabitants here. A house is where a family lives. The family members do not destroy the things in their house. Every thing in this world having variety, has a purpose. If humans keep this mind and live their life, then this “vasudhA” (the planet) might become “vasudA” (giver of wealth) - true to its name. If this humankind ignores this principal of nature, and wants to consume the entire world for itself, then its destruction is guaranteed like Bhasmaasura (the demon who killed himself).
Let everyone be happy.


Thursday, March 26, 2020

दुग्धप्रमाणम् - Proof of Milk


कृष्णदेवराजस्य सचिवः रामकृष्णः | सः बहु चतुरः | एकदा महाराजः रामकृष्णं पृच्छति - “मित्र, मम राज्ये सर्वाः प्रजाः बहु नीतियुताः | तव अभिप्रायः कः?” रामकृष्णः वदति - “महाराज, अस्मिन् राज्ये एकः अपि नीतियुतः नास्ति” | महाराजः कोपेन वदति - “कथं तव एवम् अभिप्रायः? तस्य प्रमाणं किम्?” रामकृष्णः वदति - “अस्तु | प्रमाणं दर्शयामि” |

रामकृष्णः राजभवने एकं बृहदाकारं घटं स्थापयति | सः घटस्य मुखे केवलं लघु रन्ध्रं करोति | सः राज्ये सर्वत्र घोषयति - “सर्वे जनाः राजभवनम् आगत्य घटे किञ्चित् दुग्धं पूरयन्तु” इति | जनाः तथा एव कुर्वन्ति | अनन्तरं रामकृष्णः घटम् उद्घाटयति | महाराजः अपि पश्यति | घटे केवलं जलम् अस्ति | किञ्चित् अपि दुग्धं न अस्ति |

रामकृष्णः वदति - “महाराज, पश्यतु | एकः अपि जनः घटे दुग्धं न पूरितवान् | प्रत्येकं जनस्य चिन्तनम् आसीत् - अन्ये जनाः दुग्धं पूरयन्ति | अहं तु जलम् एव पूरयामि | मम किञ्चित् जलं दुग्धे मिश्रणं भवति - इति | एतत् एव मम वचनस्य प्रमाणम्” |

महाराजः रामकृष्णस्य चातुर्यं दृष्ट्वा विस्मितः जातः |

English Meaning:
rAmakRshNa is the minister of kRshNadevarAja. He is very clever. Once the king asks rAmakRshNa - “Friend, in my kingdom, all the people are very honest. What is your opinion?” rAmakRshNa says - “King, in this kingdom, nobody is honest”. The king angrily says - “How come this is your opinion? What is its proof?” rAmakRshNa says - “OK. I will show the proof”.

rAmakRshNa keeps a big pot in the palace. He makes just a small hole in the face of the pot. He declares everywhere in the kingdom that - “all people should come to the palace and pour a little milk in the pot”. People do the same. After that, rAmakRshNa opens the pot. The king also looks upon. In the pot, there is only water. There is not even a little bit of milk.

rAmakRshNa says - “King, look. Not even a single person has poured milk in the pot. Every person’s thought was thus - other people will our in milk. But I will only pour water. My little water will get mixed up with the milk”. This is the proof of what I said”.

The king was surprised seeing rAmakRshNa's cleverness.

Thursday, March 19, 2020

चटकः वानरः च Sparrow and Monkey


पञ्चतन्त्रकथा - A Story from Panchatantra

वने एकः वृक्षः आसीत् । वृक्षे एकः चटकः वसति स्म । एकदा तत्र मन्दं मन्दं वृष्टिः भवति । एकः वानरः आश्रयार्थं वृक्षस्य अधः आगच्छति । वानरं दृष्ट्वा चटकः वदति - "भोः वानर, भवतः शरीरं मनुष्यशरीरम् इव अस्ति । हस्तौ पादौ च सम्यक् सन्ति । भवान् उत्तमगृहस्य निर्माणं किं न करोति?" तत् श्रुत्वा वानरः कुपितः भवति । वानरः चटकं वदति - "किमर्थं भवान् मौनं न तिष्ठति? किमर्थं मम उपहासं करोति?" इति उक्त्वा वानरः वृक्षम् आरोहति । वानरः चटकस्य नीडं नाशयति ।

नीतिसंदेशः
अयोग्यः उपदेशं न अर्हति ।

Transliteration:
vane ekaH vR^ikShaH AsIt. vR^ikShe ekaH chaTakaH vasati sma. ekadA tatra mandaM mandaM vR^iShTiH bhavati. ekaH vAnaraH AshrayArthaM vR^ikShasya adhaH AgachChati. vAnaraM dR^iShTvA chaTakaH vadati - "bhoH vAnara, bhavataH sharIraM manuShyasharIram iva asti. hastau pAdau cha samyak santi. bhavAn uttamagR^ihasya nirmANaM kiM na karoti?" tat shrutvA vAnaraH kupitaH bhavati. vAnaraH chaTakaM vadati - "kimarthaM bhavAn maunaM na tiShThati? kimarthaM mama upahAsaM karoti?" iti uktvA vAnaraH vR^ikSham Arohati. vAnaraH chaTakasya nIDaM nAshayati.

nItisaMdeshaH
ayogyaH upadeshaM na arhati.

Meaning:
There was a big tree in a forest. In that tree, lived a sparrow with his wife. Once there happens a drizzling rain. A monkey reaches the base area of the tree for shelter. Seeing that monkey, the she-sparrow says - “O monkey, your body looks like the body of a human. Hands are feet are in good condition. Then why don’t you build a good house?” Hearing that, the angry monkey says - “Why don’t you keep quiet? Why do you ridicule me?” Saying this, that monkey climbs the tree. It destroys the nest of the she-sparrow.

Message
Advice to an improper person or in an improper place, brings danger.

Saturday, March 7, 2020

पुण्यकोटिः - Punyakoti A Sanskrit Story



एकः ग्रामः  ।  ग्रामे अनेकाः धेनवः सन्ति । धेनवः प्रतिदिनं प्रातः ग्रामतः वनं गच्छन्ति । वने ताः धेनवः तृणं खादन्ति । अनन्तरं पुनः वनतः ग्रामं प्रति गच्छन्ति ।

एकदा सर्वाः धेनवः ग्रामं प्रति गच्छन्ति । परन्तु पुण्यकोटिः नाम धेनुः तृणं खादन्ती वने एव तिष्ठति । तदा एकः व्याघ्रः आगच्छति ।

व्याघ्रः वदति - “हे धेनो, बहु कालात् मम भोजनं न लब्धम् । त्वं मम उत्तमभोजनम् । अतः त्वां मारयित्वा खादामि” ।

पुण्यकोटिः वदति - “हे व्याघ्रराज, सत्यम् । अहं तव उत्तमभोजनम् । मां मारयित्वा खादतु । परन्तु मम एका प्रार्थना अस्ति । ग्रामे मम वत्सः अस्ति । सः मम प्रतीक्षां करोति । अहं ग्रामं गच्छामि । वत्साय दुग्धं दत्वा पुनः तव समीपे आगच्छामि । अनन्तरं मां मारयित्वा भोजनं करोतु” ।

व्याघ्रः वदति - “हे धेनो, तव वचने कथं विश्वासं करोमि?”

पुण्यकोटिः वदति - “अहं कदापि असत्यं न वदामि । कृपया मम वचने विश्वासं करोतु” ।

व्याघ्रः वदति - “अस्तु । गच्छतु । वत्साय दुग्धं दत्वा शीघ्रं मम समीपे आगच्छतु” ।

पुण्यकोटिः ग्रामं गच्छति । वत्सः तस्याः दुग्धं पिबति । अन्याः धेनवः अपि तत्र सन्ति। पुण्यकोटिः वदति - “अहं पुनः वनं गच्छामि । एकः व्याघ्रः मम प्रतीक्षां करोति । सः मां मारयित्वा खादति” ।

अन्याः धेनवः वदन्ति - “अयि भगिनि, पुनः वनं मा गच्छतु । अत्र एव तिष्ठतु” ।

पुण्यकोटिः वदति - “भगिन्यः, मम मरणं निश्चितम् इति जानामि । तथापि अहं वनं गच्छामि । अहं कदापि असत्यं न वदामि । कृपया मम वत्सस्य पालनं कुर्वन्तु” ।

इति उक्त्वा पुण्यकोटिः वनं गच्छति ।

व्याघ्रः वदति - “अहो, नूनं त्वं सत्यभाषिणी । मरणाय पुनः अत्र आगतवती । पुण्यशालिनीं त्वां मारयितुम् अहं न इच्छामि । विना भयं ग्रामं गच्छतु” ।

इति उक्त्वा व्याघ्रः ततः निर्गच्छति ।

नीतिः - सत्यं वदतु

Roman (ITRANS) Transliteration:
ekaH grAmaH  .  grAme anekAH dhenavaH santi . dhenavaH pratidinaM prAtaH grAmataH vanaM gachChanti . vane tAH dhenavaH tR^iNaM khAdanti . anantaraM punaH vanataH grAmaM prati gachChanti .

ekadA sarvAH dhenavaH grAmaM prati gachChanti . parantu puNyakoTiH nAma dhenuH tR^iNaM khAdantI vane eva tiShThati . tadA ekaH vyAghraH AgachChati .

vyAghraH vadati - “he dheno, bahu kAlAt mama bhojanaM na labdham . tvaM mama uttamabhojanam . ataH tvAM mArayitvA khAdAmi” .

puNyakoTiH vadati - “he vyAghrarAja, satyam . ahaM tava uttamabhojanam . mAM mArayitvA khAdatu . parantu mama ekA prArthanA asti . grAme mama vatsaH asti . saH mama pratIkShAM karoti . ahaM grAmaM gachChAmi . vatsAya dugdhaM datvA punaH tava samIpe AgachChAmi . anantaraM mAM mArayitvA bhojanaM karotu” .

vyAghraH vadati - “he dheno, tava vachane kathaM vishvAsaM karomi?”

puNyakoTiH vadati - “ahaM kadApi asatyaM na vadAmi . kR^ipayA mama vachane vishvAsaM karotu” .

vyAghraH vadati - “astu . gachChatu . vatsAya dugdhaM datvA shIghraM mama samIpe AgachChatu” .

puNyakoTiH grAmaM gachChati . vatsaH tasyAH dugdhaM pibati . anyAH dhenavaH api tatra santi. puNyakoTiH vadati - “ahaM punaH vanaM gachChAmi . ekaH vyAghraH mama pratIkShAM karoti . saH mAM mArayitvA khAdati” .

anyAH dhenavaH vadanti - “ayi bhagini, punaH vanaM mA gachChatu . atra eva tiShThatu” .

puNyakoTiH vadati - “bhaginyaH, mama maraNaM nishchitam iti jAnAmi . tathApi ahaM vanaM gachChAmi . ahaM kadApi asatyaM na vadAmi . kR^ipayA mama vatsasya pAlanaM kurvantu” .

iti uktvA puNyakoTiH vanaM gachChati .

vyAghraH vadati - “aho, nUnaM tvaM satyabhAShiNI . maraNAya punaH atra AgatavatI . puNyashAlinIM tvAM mArayitum ahaM na ichChAmi . vinA bhayaM grAmaM gachChatu” .

iti uktvA vyAghraH tataH nirgachChati .

nItiH - satyaM vadatu

English Meaning:

There was a village. In the village, there are many cows. The cows everyday morning go to the forest from the village. In the forest, they eat grass. Afterwards, they again come back to the village from the forest.

Once, all the cows go toward the village. But, a cow by the name Punyakoti, eating the grass, stands in the forest. Then a tiger saw the cow.

The tiger says - “Hey cow, for a long time, I did not obtain any food. You are my good food. Therefore, I will kill and eat you”.

Punyakoti says - “Hey tiger, true. I am your good food. Kill me and eat. But I have a request. In the village, there is my baby calf. He is waiting for me. I will go to my village. After giving milk to my baby, I will come back to you. After that, kill me and have me for food”.

The tiger says - “Hey cow, how do I trust your words?”

Punyakoti says - “I never tell lie. Please believe in my words”.

The tiger says - “Ok, go. After giving milk to your baby, come to me quickly”.

Punyakoti goes to the village. The calf drinks her milk. Other cows are also there.

Punyakoti says - “I go to the forest again. A tiger is waiting for me. He will kill me and eat”.

The other cows say - “Hey sister, do not go to the forest again. Stay here only”.

Punyakoti says - “Sisters, I know that my death is certain. Even then, I will go to the forest. I never tell lie. Please look after my baby”.

Saying thus, Punyakoti goes to the forest.

The tiger says - “Oh, you are indeed speak truth. You came back here to die. I do not wish to kill sacred one like you. Without fear, you go to the village”.

Saying thus, the tiger goes away from there.

Moral: Speak the truth.