Thursday, June 18, 2020

बालकिष्किन्धाकाण्डम् Kishkindha Kandam made Simple


सुग्रीवः वाली च सहोदरौ | वाली किष्किन्धादेशस्य भूपः | सहोदरस्य भयात् सुग्रीवः ऋष्यमूकपर्वते वसति | सुग्रीवेण सह तस्य वानरगणः अपि वसति | रामः लक्ष्मणः च ऋष्यमूकपर्वतम् आगच्छतः | तत्र मारुतिः रामेण सह मिलति | मारुतिः रामेण सह भाषणं करोति | रामः लक्ष्मणः च  मारुतिना सह सुग्रीवस्य समीपं गच्छतः | रामः सुग्रीवेण सह सख्यं करोति | वाली सुग्रीवः च युध्यतः | तदा रामः सुग्रीवस्य सहोदरं मारयति | सुग्रीवः किष्किन्धादेशस्य भूपः भवति | अङ्गदः युवराजः भवति | सीतायाः अन्वेषणम् करोतु इति सुग्रीवः वानरगणम् आज्ञापयति | वानराः सर्वत्र गच्छन्ति | अङ्गदः वानरगणेन सह दक्षिणदिशां गच्छति | मारुतौ रामस्य पूर्णः विश्वासः | रामः मारुतये अङ्गुलीयकं ददाति | मारुतिः अङ्गदेन सह गच्छति | मारुतिः अङ्गदः वानराः च दक्षिणसमुद्रस्य तीरम् आगच्छन्ति | तत्र खगेन संपातिना सह ते मिलन्ति | लङ्कायां सीता अस्ति इति संपातिः कथयति | समुद्रस्य लङ्घनं कः करोति इति वानराः चिन्तयन्ति | कोऽपि वानरः सिद्धः न भवति | तदा जाम्बवान् मारुतेः शक्तिं वर्णयति | मारुतिः रामं स्मरति | सः महेन्द्रपर्वतम् आरोहति | भक्तश्रेष्ठः सः लङ्घनाय सिद्धः भवति |

Focus on: Usage of द्विवचनम्, बहुवचनम्, सह, विशेषणम्, पुरतः

Meaning of some words:

भूपः = राजा king                               सख्यम् = मैत्री friendship

आज्ञापयति = orders                          कथयति = वदति tells

कोऽपि = कः अपि anybody                वर्णयति = describes


English Translation:

sugrIva and vAlI are brothers. vAlI is the king of Kishkindha region. Being afraid of his brother, sugrIva lives on R^ShyamUka mountain. His monkey army (vAnaragaNa) also lives with sugrIva. rAma and lakShmaNa arrive at R^shyamUka mountain. There, mAruti meets rAma. mAruti talks with rAma. rAma and lakShmana along with mAruti go to sugrIva. rAma befriends sugrIva. vAlI and sugrIva fight. Then rAma kills sugrIva’s brother. SugrIva becomes the king of Kishkindha region. angada becomes the crown prince. sugrIva orders the monkey army, “Go search for sItA”. The monkeys go everywhere. angada, along with the monkey army, goes to the south direction. rAma has complete trust in mAruti. rAma gives his finger ring to mAruti. mAruti goes with angada. mAruti, angada and the monkeys arrive in front of the southern sea. There they meet the bird sampAti. sampAti tells, “sItA is in Lanka''. The monkeys think as to who can cross the sea. None of the monkeys becomes ready. Then, jAmbavAn describes mAruti’s strength. mAruti remembers (prays to) rAma. He climbs up the mahendra mountain. The most devoted (to rAma) mAruti gets ready for the leap.


No comments:

Post a Comment