Monday, June 15, 2020

विभक्तिदर्शकश्लोकाः ८ - Verses with Declension 8 अस्मद्


वामनस्तुतिः Vamana Prayer
अस्मद् शब्दः asmad (pronoun)
मूलम् - स्वरचितम् Source - Self

वामनो वटुरूपोऽहं मां विद्धि जगतः पतिम् ।
याचितस्स मया बलिः मह्यं प्रादात् स्वकं भुवम् ॥
मत्तोऽसुरगणा भीता मम गात्रं त्रिविक्रमम् ।
मयि संश्रयितो दैत्यः प्राप्स्यतीन्द्रासनं शुभम् ॥
vAmano vaTurUpo.ahaM mAM viddhi jagataH patim ।
yAchitassa mayA baliH mahyaM prAdAt svakaM bhuvam ॥
matto.asuragaNA bhItA mama gAtraM trivikramam ।
mayi saMshrayito daityaH prApsyatIndrAsanaM shubham ॥

पदच्छेदः (Word separation):
वामनः वटुरूपः अहम् माम् विद्धि जगतः पतिम् ।
याचितः सः मया बलिः मह्यम् प्रादात् स्वकम् भुवम् ॥
मत्तः असुरगणाः भीताः मम गात्रम् त्रिविक्रमम् ।
मयि संश्रयितः दैत्यः प्राप्स्यति इन्द्रासनं शुभम् ॥
vAmanaH vaTurUpaH aham mAm viddhi jagataH patim ।
yAchitaH saH mayA baliH mahyam prAdAt svakam bhuvam ॥
mattaH asuragaNAH bhItAH mama gAtram trivikramam ।
mayi saMshrayitaH daityaH prApsyati indrAsanaM shubham ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)
अहम् I वामनः Vamana (short) वटुरूपः has the form of a pious student.
माम् Me जगतः of the world पतिम् protector विद्धि (you) understand.
मया By me सः that बलिः Bali (name of the king) याचितः was asked for.
मह्यम् To me स्वकम् his भुवम् land प्रादात् (he) gave.
मत्तः From me असुरगणाः the groups of demons भीताः are frightened.
मम My गात्रम् body (shape) त्रिविक्रमम् (is) all-pervading.
मयि In me संश्रयितः taken refuge दैत्यः the demon (King Bali) शुभम् auspicious इन्द्रासनं the post of Indra प्राप्स्यति will obtain.
(Per Puranas, King Bali will become Indra in the next Manvantara).

1 comment: