Monday, September 14, 2020

M.Vishveshvarayya तन्त्रज्ञशिरोमणिः विश्वेश्वरय्यः

 Biography of Sir M. Visvesvaraya (1888-1970) - Robolab Technologies Pvt.  Ltd.

मोक्षगुण्डं विश्वेश्वरय्य इति विश्वविख्याततन्त्रज्ञः १८६०तमे क्रैस्ताब्दे सप्टेंबरमासस्य पञ्चदशदिनाङ्के अजायत | सः आङ्ग्लभारते महिषूरुराज्यस्य (State of Mysore) प्रधानसचिवपदवीं समलङ्कृतवान् | आङ्ग्लसर्वकारेण "सर्" उपाधिना गौरवान्वितः  | स्वातन्त्र्योत्तरभारते शतायुषी सः भारतरत्नभूषितः | श्रमजीविनः तस्य शतशः तान्त्रिककार्याणि देशविदेशेषु प्रसिद्धानि अद्यत्वेपि जनोपयोगीनि वर्तन्ते | तस्य जन्मदिनं तन्त्रज्ञदिवसः इति आचर्यते |

विश्वेश्वरय्यः कर्णाटजातो महिषूरुमन्त्री तन्त्रप्रवीणः |
स्थापत्यशास्त्रे लोकाग्र्यगण्यः स्ववृत्तिधर्मे ह्यादर्शप्रायः ||

अब्बन्धनानां निर्माणकर्ता यन्त्रोद्यमानां भूयो विधाता |
देशान्तरेषु बहुकार्यकारी भारतरत्नो बिरुदाङ्कधारी ||

No comments:

Post a Comment