Thursday, September 20, 2018

Sundarakanda in One Shloka एकश्लोकी सुन्दरकाण्डम्

|| राघवेन्द्रस्वामिविरचितम् एकश्लोकी सुन्दरकाण्डम् ||

यस्य श्रीहनुमाननुग्रहबलात्तीर्णाम्बुधिर्लीलया
लङ्कां प्राप्य निशाम्य रामदयितां भङ्क्त्वा वनं राक्षसान् ।
अक्षादीन् विनिहत्य वीक्ष्य दशकं दग्ध्वा पुरीं तां पुनः
तीर्णाब्धिः कपिभिर्युतो यमनमत् तं रामचन्द्रम्भजे ॥

इति राघवेन्द्रस्वामिविरचितं एकश्लोकी सुन्दरकाण्डं सम्पूर्णम् ।

पदच्छेदः
यस्य श्रीहनुमान् अनुग्रहबलात् तीर्णाम्बुधिः लीलया
लङ्कां प्राप्य निशाम्य रामदयितां भङ्क्त्वा वनं राक्षसान् ।
अक्षादीन् विनिहत्य वीक्ष्य दशकं दग्ध्वा पुरीं तां पुनः
तीर्णाब्धिः कपिभिः युतो यम् अनमत् तं रामचन्द्रं भजे ॥

अन्वयः
यस्य अनुग्रहबलात् श्रीहनुमान् लीलया तीर्णाम्बुधिः, लङ्कां प्राप्य, रामदयितां निशाम्य, वनं भङ्क्त्वा, अक्षादीन् राक्षसान् विनिहत्य, दशकं वीक्ष्य, तां पुरीं दग्ध्वा, पुनः तीर्णाब्धिः, कपिभिः युतः, यम् अनमत्, तं रामचन्द्रं भजे |

अर्थः
यस्य = यस्य पुरुष्यस्य, अनुग्रहबलात् = प्रसादात्, श्रीहनुमान् = वायुपुत्रः, लीलया = निरायासेन, तीर्णाम्बुधिः = सागरं लङ्घितवान्, लङ्कां प्राप्य = लङ्कानगरीं गत्वा, रामदयितां निशाम्य = सीतां रामसंदेशं श्रावयित्वा, वनं भङ्क्त्वा = अशोकवनस्य नाशनं कृत्वा, अक्षादीन् राक्षसान् विनिहत्य = अक्षकुमारादीन् अनेकराक्षसान् मारयित्वा, दशकं वीक्ष्य = रावणेन सह वार्तालापं कृत्वा, तां पुरीं दग्ध्वा = लङ्कादहनं कृत्वा, पुनः तीर्णाब्धिः = पुनः सागरं लङ्घितवान्, कपिभिः युतः = वानरैः सह मिलितवान्, (अनन्तरं) यम् अनमत् = (सः आञ्जनेयः) यं पुरुषश्रेष्ठं प्रणतवान्, तं रामचन्द्रं भजे = तं श्रीरामचन्द्रं प्रीणये |

In English:
I salute Ramachandra, by whose blessings, Shri Hanuman easily crossed the sea, reached Lanka and delivered Rama's message to Sita, destroyed the (Ashoka) garden, killed Aksha and many demons, met Ravana, burned down the city of Lanka, crossed the sea again, joined with the other monkeys, and then bowed at his (Rama's) feet.

1 comment: