Tuesday, April 27, 2021

विभक्तिदर्शकश्लोकाः ९ - Verses with Declension 9 हनुमत्


 हनुमान् जगतः प्राणो जज्ञे रामपरायणः |

हनुमन्तमुपागम्य प्रणताः शैशवे सुराः ||

हनुमता सहायेन हरीन्द्रो हरिणा सजुः |

हनुमते ददौ रामः सीतार्थमङ्गुलीयकम् |

हनुमतः पराजिता दैत्यास्तीर्त्वा सरित्पतिम् ||

हनुमतः मतं गत्वा महीं प्राप विभीषणः |

हनुमति हरिः प्रीतो लक्ष्मीः प्रीता निरन्तरम् |

हनुमन् त्वत्समो नास्ति ज्ञानमुक्तिप्रदायक ||


पदच्छेदः (Word Separation): words with vibhaktis highlighted

हनुमान् जगतः प्राणः जज्ञे रामपरायणः |

हनुमन्तम् उपागम्य प्रणताः शैशवे सुराः ||

हनुमता सहायेन हरीन्द्रः हरिणा सजुः |

हनुमते ददौ रामः सीतार्थम् अङ्गुलीयकम् |

हनुमतः पराजिताः दैत्याः तीर्त्वा सरित्पतिम् ||

हनुमतः मतम् गत्वा महीम् प्राप विभीषणः |

हनुमति हरिः प्रीतः लक्ष्मीः प्रीता निरन्तरम् |

हनुमन् त्वत्समः नास्ति ज्ञानमुक्तिप्रदायक ||


सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)

हनुमान् जगतः प्राणः   hanumAn is world's vital strength. रामपरायणः  जज्ञे He was born to serve rAma.

शैशवे हनुमन्तम् उपागम्य सुराः प्रणताः In (his) babyhood, the gods went near hanumAn and bowed to him.

हनुमता सहायेन हरीन्द्रः हरिणा सजुः  With the help of hanumAn, the king of monkeys (sugrIva) became friend with hari (rAma).

रामः सीतार्थम् अङ्गुलीयकम् हनुमते ददौ rAma, for sItA, gave the ring to hanumAn.

हनुमतः पराजिताः दैत्याः तीर्त्वा सरित्पतिम् Because of hanumAn, the demons were defeated, as he crossed the king of water bodies (ocean).

हनुमतः मतम् गत्वा विभीषणः महीम् प्राप By having the same opinion as hanumAn, vibhIShaNa obtained the land (kingdom).

हनुमति हरिः प्रीतः लक्ष्मीः प्रीता निरन्तरम् hari is always pleased with hanumAn, (and so) lakShmIH is pleased (with hanumAn)

हनुमन् ज्ञानमुक्तिप्रदायक त्वत्समः नास्ति (O) hanumAn, (O) the giver of knowledge and salvation, there is no one like you.

(मूलम् - स्वरचितम् Source - Self)

This is also available on this page.


4 comments: