Tuesday, April 6, 2021

गजेन्द्रमोक्षः - भागवतकथा Liberation of Elephant


एकस्मिन् सुन्दरवने एकः गजः कुटुम्बेन सह निवसति स्म । सः गजः एकदा सरोवरम् आगतवान्। गजः जले आनन्देन क्रीडितवान् ।

तत्र एकः मकरः आगच्छत् । मकरः गजस्य पादं गृहीतवान् । गजः बलवान् अपि मकरं निवारयितुं समर्थः न अभवत् । बहुकालं तयोः युद्धम् अभवत् । अन्ते गजः रक्षणार्थं भगवतः विष्णोः स्तोत्रम् अकरोत् ।

तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये ।

अरूपायोरुरूपाय नम आश्चर्यकर्मणे ॥

नम आत्मप्रदीपाय साक्षिणे परमात्मने ।

नमो गिरां विदूराय मनसश्चेतसामपि ॥

क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे ।

पुरुषायात्ममूलाय मूलप्रकृतये नमः ॥

यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति ।

किं त्वाशिषो रात्यपि देहमव्ययं करोतु मेदभ्रदयो विमोक्षणम् ॥

एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति ये वै भगवत्प्रपन्नाः ।

अत्यद्भुतं तच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्रमग्नाः ॥

तमक्षरं ब्रह्म परं परेशमव्यक्तमाध्यात्मिकयोगगम्यम् ।

अतीन्द्रियं सूक्ष्ममिवातिदूरमनन्तमाद्यं परिपूर्णमीडे ॥

सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् ।

विश्वात्मानमजं ब्रह्म प्रणतोस्मि परं पदम् ॥

योगरन्धितकर्माणो हृदि योगविभाविते ।

योगिनो यं प्रपश्यन्ति योगेशं तं नतोस्म्यहम् ॥

नायं वेद स्वमात्मानं यच्छक्त्याहं धिया हतम् ।

तं दुरत्ययमाहात्म्यं भगवन्तं नतोस्म्यहम् ॥

गजेन्द्रस्य स्तोत्रं श्रुत्वा गरुडारूढः विष्णुः तत्र प्रत्यक्षः अभवत् । भगवान् विष्णुः मकरेण सह गजं जलात् बहिः निष्कासितवान्। विष्णुचक्रेण मकरः हतः। मकरः गन्धर्वरूपं धृत्वा स्वलोकम् अगच्छत्। गजेन्द्रः विष्णुप्रसादात् मुक्तिं प्राप्नोत् ।

इति गजेन्द्रमोक्षकथा ।


No comments:

Post a Comment