Sunday, April 4, 2021

कालियमर्दनकथा Kaliya-mardana Story


(उपसर्गप्रयोगः)

श्रीकृष्णः गोकुले निवसति । समीपे यमुनानदी प्रवहति । कालियनामकः नागः नदीम् अधिवसति । नागस्य विषप्रभावात् नदीजलं दूषितं सम्भवति । तेन खगाः मृगाः च मरणं प्राप्नुवन्ति । तत् श्रुत्वा कृष्णः मित्रैः सह नदीतीरम् आगच्छति । तत्र सः एकं वृक्षम् आरोहति । वृक्षात् सः नदीजले निपतति । कृष्णः जले निमज्जति । तत् दृष्ट्वा तस्य मित्राणि विलपन्ति । तदा तत्र नन्दः यशोदा च समागच्छतः । अन्ये गोपालकाः अपि तौ अनुसरन्ति । दुःखिताः गोपालकाः नदीजलम् अभिगच्छन्ति । तदा कृष्णस्य अग्रजः बलरामः तान् सर्वान् प्रतिषेधति

कृष्णः नदीजले कालियनागम् उपसरति  कृष्णस्य प्रहरणात् कालियः परिक्लाम्यति कृष्णः कालियस्य शक्तिम् अपहरति । कृष्णः देवदेवः इति कालियः अवगच्छति  सः जलात् बहिः आगच्छति  कृष्णः कालियस्य शिरसि प्रनृत्यति  कालियः मुखात् विषम् उद्वमति  कृष्णः दूरदेशं गन्तुं कालियम् आदिशति  कालियः तां नदीं परित्यजति  सः कुटुम्बेन सह दूरदेशं निर्गच्छति 

गोपालकाः श्रीकृष्णम् अभिनन्दन्ति 

(आधारः - श्रीमद्भागवतमहापुराणम्)

English translation:

Shri Krishna lives in Gokul.  The river Yamuna flows nearby.  A cobra named Kaliya dwells in the river.  The river water becomes contaminated because of the cobra’s venom.  Because of that, birds and animals die.  Hearing that, Krishna, along with friends comes to the river bank. There he climbs up a tree.  He jumps into the river water from the tree.  Krishna sinks into the water.  Seeing that, his friends lament.  Then Nanda and Yashoda arrive there.  Other cowherds also follow both of them.  The sad cowherds go towards the river water.  Then, Krishna’s elder brother Balarama restrains all of them.  

Krishna approaches the cobra Kaliya in the river water. Because of Krishna’s attack, Kaliya is exhausted. Krishna takes away Kaliya's strength. Kaliya understands that Krishna is the supreme god. He comes out of the water.  Krishna begins to dance on top of Kaliya’s head. Kaliya spits out venom from the mouth. Krishna orders Kaliya to go away to a distant place. Kaliya gives up that river.  He goes away to a distant place along with his family.

The cowherds praise Shri Krishna.

1 comment:

  1. A simple and famous story written in easy to read Samskritam. Dhanyavadaha!

    ReplyDelete