Sunday, March 10, 2019

Route of Pandavas' Military Expedition

राजसूययागप्रसङ्गे पाण्डवनां दिग्विजययात्रायाः मार्गदर्शिनी

श्रीवेदव्यासप्रणीते श्रीमन्महाभारतग्रन्थे सभापर्वान्तर्गतः राजसूययागप्रसङ्गः | तत्सन्दर्भे पाण्डवभ्रातरः भारतवर्षे दिग्विजययात्रां गच्छन्ति | भीमः पूर्वदेशं व्रजति | अर्जुनः उत्तरदिशां लक्षयति | नकुलः पश्चिमं सहदेवः दक्षिणं च यातः | मूलपाठमनुसृत्य तेषां पाण्डववीराणां यात्रामार्गानुकरणप्रयत्नोयम् | तत्कालीनदेशजनपदाः सर्वे साम्प्रतं नैव निश्चयेन ज्ञायन्ते | तथापि स्थूलरूपेण अवगाहनं शक्यम् | अन्तर्जाले स्थानान्तरेषु काचन एताः मार्गसूचिकाः स्युः | परन्तु भीमस्य पन्थाः नोपलब्धः | अपि च सर्वे पथदर्शिकाः एकस्मिन् चित्रे नोपलब्धाः | इत्येतत्र अल्पप्रयासः |

In the epic book Mahabharata authored by Shri Vedavyasa, the Sabhaparva has a major event Rajasuya yajna. During that time, Bhima, Arjuna, Nakula and Sahadeva carry out military expeditions across the Indian subcontinent. The following image depicts the routes taken by each of them. Though there could be similar maps available elsewhere on the Internet, the path taken by Bhima could not be found there and also all the paths could not be found on the same map. Here is a small attempt to show them on one page.



The map at the time of Mahabharata was sourced from here.

No comments:

Post a Comment