Saturday, June 9, 2018

Purandara Dasa पुरन्दरदासः

पञ्चदशतमे क्रैस्तशतके दक्षिणभारते कर्णाटप्रदेशे शिमोगाप्रान्ते वरदप्पनायकनामकः वाणिज्यवृत्तिनिरतः वसति स्म | १४८४तमे क्रैस्तशके तस्मिन् जातः श्रीनिवासनाम्ना पुत्रः | यथाक्रमं विद्याधीतस्य तस्य प्राप्ते वयसि सरस्वतीनामकवधुना विवाहः संपन्नः | श्रीनिवासस्य विंशके तारुण्ये तस्य पिता दिवंगतः | पितुः वाणिज्यवृत्तिमनुवर्तमानः श्रीनिवासः बहु शीघ्रं ख्यातधनाढ्योऽभवत् | चतुर्णां बालकानां जनकः सः स्ववृत्तिभावात् धनलालसापरः परमकृपणोऽपि आसीत् |

एकस्मिन् दिने श्रीनिवासे स्वापणे वृत्तिनिरते सति अकिञ्चनः कश्चन ब्राह्मणः एकदा पुत्रस्य उपनयनार्थं धनं याचमानः तत्र आगतवान् | दरिद्रेषु उदासीनः श्रीनिवासः ब्राह्मणं तिरस्कृतवान् | धनार्तस्य ब्राह्मणस्य पुनः पुनः प्रार्थनेनापि श्रीनिवासः कठिनहृदयो दाने नोदसहत | हताशो ब्राह्मणः श्रीनिवासस्य पत्नीं सरस्वतीं संप्राप्य तां विषयं निवेदयन् धनयाचनामकरोत् | निर्धनेषु दयापराऽपि सा पतिव्रता भर्तुराज्ञया विना दानेऽशक्तास्मीति अवदत् | परं यायाच्यमाने ब्राह्मणे कृपाविष्टा सा स्वमात्रा दत्तं नासाभरणं तस्मै दत्तवती | संतुष्टो ब्राह्मणः तत् स्वर्णाभरणमादाय श्रीनिवासस्य समीपे गतवान् | तदाभरणं न्यासरुपेण स्वीकृत्य धनं प्रदातुं व्यज्ञापयत् | श्रीनिवासः तदाभरणं स्वीकृत्य पत्न्याः इति अभिज्ञाय पेटिकायां स्थापितवान् | ब्राह्मणं तत्रेव प्रतीक्षमाणं कृत्वा गृहं प्रति अधावत् | गृहे पत्न्याः सरस्वत्याः नासिकायामभरणमदृष्ट्वा सः आक्रोशेन तद्दर्शयितुमवदत् | भयाक्रान्ता सरस्वती स्वप्राणत्यागोद्युक्ता महानसं गत्वा विषप्राशनाय चषकं कल्पितवती | अहो किमाश्चर्यम् | चषके नासाभरणं प्रत्यक्षोऽभवत् | तद्गृहीत्वा सा पतिं न्यवेदयत् | सविस्मितः श्रीनिवासः पुनः आपणमवाप्य दृष्टवान् यत् ब्राह्मणो नासीत् पेटिकायामाभरणमपि अदृष्टम् | एतत् सर्वं भगवतः श्रीहरेः एव लीलानाटकमिति विदितवान् |

ततः परं श्रीनिवासः संसारे वैराग्यभावं चिन्तयन् स्वधनं सर्वं दीनजनाय दत्त्वा हरिपरोऽभवत् | विजयनगरवासिनः तत्कालीनप्रसिद्धयते: व्यासराजसकाशात् तेन हरिदासदीक्षा समपद्यत | तद्दीक्षाप्रदानकाले तस्य नवनामकरणोऽपि जातः पुरन्दरदास इति | हस्ते तुन्तुवाद्यं पादयोः किङ्किण्यौ धरन् पुरन्दरदासः स्वरचितभक्तिपदानि गायन् जनेषु भक्तिमार्गं प्रसारयति स्म | सुलभावबोधानि कन्नडजनभाषायां रचितानि तस्य पद्यानि अतीव जनप्रियानि | तत्कारणात् दाससाहित्यं भारतीयसंगीतक्षेत्रं च विस्तारिते प्राकाशेताम् | प्रायः तेन ४७५००० रचनानि निर्मितानि इति श्रूयते | संप्रति प्रायशः उपसहस्रं रचनान्येव उपलब्धानि | भगवल्लीलापराणि पुराणेतिहासकथाविषयाकानि सामाजिकनीतिबोधकानि नैकानि तस्य पद्यानि प्रख्यातानि | कर्णाटराज्यस्य हम्पीनगरे पुरन्दरदासः अशीतितमे वयसि विष्णुपदमवाप |

पुरन्दरदासः हरिदासजनेषु अग्रगण्यः | अस्य भक्ताग्रेसरस्य कीर्तनानि अद्यापि मिथ्याचारविषये सामाजिकवैषम्यविषये अन्धानुकरणविषये उद्बोधकानि सन्ति |

मन्मनोभीष्टवरदं सर्वाभीष्टफलप्रदम् |
पुरन्दरगुरुं वन्दे दासश्रेष्ठं दयानिधिम् ||

ज्ञानवैराग्यसंपन्नं भक्तिमार्गप्रवर्तकम् |
पुरन्दरगुरुं वन्दे दासश्रेष्ठं दयानिधिम् ||

No comments:

Post a Comment