सर्वनाम प्रकरणम् - ३ (किम् इत्यादि)

सर्वनाम प्रकरणम् - ३


मकारान्त पुल्लिङ्ग किम् शब्दः (who)

विभक्ति एकवचन द्विवचन बहुवचन
१. प्रथमा कः कौ के
२. द्वितीया कम् कौ कान्
३. तृतीया केन काभ्याम् कैः
४. चतुर्थी कस्मै काभ्याम् केभ्यः
५. पञ्चमी कस्मात् काभ्याम् केभ्यः
६. षष्ठी कस्य कयोः केषाम्
७. सप्तमी कस्मिन् कयोः केषु