सर्वनाम प्रकरणम् - १ (भवत् इत्यादि)

सर्वनाम प्रकरणम् - १

तकारान्त पुल्लिङ्ग भवत् शब्दः (you - polite/honorable)

विभक्ति एकवचन द्विवचन बहुवचन
१. प्रथमा भवान् भवन्तौ भवन्तः
२. द्वितीया भवन्तम् भवन्तौ भवतः
३. तृतीया भवता भवद्भ्याम् भवद्भिः
४. चतुर्थी भवते भवद्भ्याम् भवद्भ्यः
५. पञ्चमी भवतः भवद्भ्याम् भवद्भ्यः
६. षष्ठी भवतः भवतोः भवताम्
७. सप्तमी भवति भवतोः भवत्सु